| Singular | Dual | Plural |
Nominativo |
वित्तसंचयः
vittasaṁcayaḥ
|
वित्तसंचयौ
vittasaṁcayau
|
वित्तसंचयाः
vittasaṁcayāḥ
|
Vocativo |
वित्तसंचय
vittasaṁcaya
|
वित्तसंचयौ
vittasaṁcayau
|
वित्तसंचयाः
vittasaṁcayāḥ
|
Acusativo |
वित्तसंचयम्
vittasaṁcayam
|
वित्तसंचयौ
vittasaṁcayau
|
वित्तसंचयान्
vittasaṁcayān
|
Instrumental |
वित्तसंचयेन
vittasaṁcayena
|
वित्तसंचयाभ्याम्
vittasaṁcayābhyām
|
वित्तसंचयैः
vittasaṁcayaiḥ
|
Dativo |
वित्तसंचयाय
vittasaṁcayāya
|
वित्तसंचयाभ्याम्
vittasaṁcayābhyām
|
वित्तसंचयेभ्यः
vittasaṁcayebhyaḥ
|
Ablativo |
वित्तसंचयात्
vittasaṁcayāt
|
वित्तसंचयाभ्याम्
vittasaṁcayābhyām
|
वित्तसंचयेभ्यः
vittasaṁcayebhyaḥ
|
Genitivo |
वित्तसंचयस्य
vittasaṁcayasya
|
वित्तसंचययोः
vittasaṁcayayoḥ
|
वित्तसंचयानाम्
vittasaṁcayānām
|
Locativo |
वित्तसंचये
vittasaṁcaye
|
वित्तसंचययोः
vittasaṁcayayoḥ
|
वित्तसंचयेषु
vittasaṁcayeṣu
|