| Singular | Dual | Plural |
Nominative |
वित्ताढ्या
vittāḍhyā
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्याः
vittāḍhyāḥ
|
Vocative |
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्याः
vittāḍhyāḥ
|
Accusative |
वित्ताढ्याम्
vittāḍhyām
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्याः
vittāḍhyāḥ
|
Instrumental |
वित्ताढ्यया
vittāḍhyayā
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्याभिः
vittāḍhyābhiḥ
|
Dative |
वित्ताढ्यायै
vittāḍhyāyai
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्याभ्यः
vittāḍhyābhyaḥ
|
Ablative |
वित्ताढ्यायाः
vittāḍhyāyāḥ
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्याभ्यः
vittāḍhyābhyaḥ
|
Genitive |
वित्ताढ्यायाः
vittāḍhyāyāḥ
|
वित्ताढ्ययोः
vittāḍhyayoḥ
|
वित्ताढ्यानाम्
vittāḍhyānām
|
Locative |
वित्ताढ्यायाम्
vittāḍhyāyām
|
वित्ताढ्ययोः
vittāḍhyayoḥ
|
वित्ताढ्यासु
vittāḍhyāsu
|