| Singular | Dual | Plural |
Nominativo |
वित्ताढ्या
vittāḍhyā
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्याः
vittāḍhyāḥ
|
Vocativo |
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्याः
vittāḍhyāḥ
|
Acusativo |
वित्ताढ्याम्
vittāḍhyām
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्याः
vittāḍhyāḥ
|
Instrumental |
वित्ताढ्यया
vittāḍhyayā
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्याभिः
vittāḍhyābhiḥ
|
Dativo |
वित्ताढ्यायै
vittāḍhyāyai
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्याभ्यः
vittāḍhyābhyaḥ
|
Ablativo |
वित्ताढ्यायाः
vittāḍhyāyāḥ
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्याभ्यः
vittāḍhyābhyaḥ
|
Genitivo |
वित्ताढ्यायाः
vittāḍhyāyāḥ
|
वित्ताढ्ययोः
vittāḍhyayoḥ
|
वित्ताढ्यानाम्
vittāḍhyānām
|
Locativo |
वित्ताढ्यायाम्
vittāḍhyāyām
|
वित्ताढ्ययोः
vittāḍhyayoḥ
|
वित्ताढ्यासु
vittāḍhyāsu
|