| Singular | Dual | Plural |
Nominative |
वित्तैषणा
vittaiṣaṇā
|
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणाः
vittaiṣaṇāḥ
|
Vocative |
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणाः
vittaiṣaṇāḥ
|
Accusative |
वित्तैषणाम्
vittaiṣaṇām
|
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणाः
vittaiṣaṇāḥ
|
Instrumental |
वित्तैषणया
vittaiṣaṇayā
|
वित्तैषणाभ्याम्
vittaiṣaṇābhyām
|
वित्तैषणाभिः
vittaiṣaṇābhiḥ
|
Dative |
वित्तैषणायै
vittaiṣaṇāyai
|
वित्तैषणाभ्याम्
vittaiṣaṇābhyām
|
वित्तैषणाभ्यः
vittaiṣaṇābhyaḥ
|
Ablative |
वित्तैषणायाः
vittaiṣaṇāyāḥ
|
वित्तैषणाभ्याम्
vittaiṣaṇābhyām
|
वित्तैषणाभ्यः
vittaiṣaṇābhyaḥ
|
Genitive |
वित्तैषणायाः
vittaiṣaṇāyāḥ
|
वित्तैषणयोः
vittaiṣaṇayoḥ
|
वित्तैषणानाम्
vittaiṣaṇānām
|
Locative |
वित्तैषणायाम्
vittaiṣaṇāyām
|
वित्तैषणयोः
vittaiṣaṇayoḥ
|
वित्तैषणासु
vittaiṣaṇāsu
|