| Singular | Dual | Plural |
Nominativo |
वित्तैषणा
vittaiṣaṇā
|
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणाः
vittaiṣaṇāḥ
|
Vocativo |
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणाः
vittaiṣaṇāḥ
|
Acusativo |
वित्तैषणाम्
vittaiṣaṇām
|
वित्तैषणे
vittaiṣaṇe
|
वित्तैषणाः
vittaiṣaṇāḥ
|
Instrumental |
वित्तैषणया
vittaiṣaṇayā
|
वित्तैषणाभ्याम्
vittaiṣaṇābhyām
|
वित्तैषणाभिः
vittaiṣaṇābhiḥ
|
Dativo |
वित्तैषणायै
vittaiṣaṇāyai
|
वित्तैषणाभ्याम्
vittaiṣaṇābhyām
|
वित्तैषणाभ्यः
vittaiṣaṇābhyaḥ
|
Ablativo |
वित्तैषणायाः
vittaiṣaṇāyāḥ
|
वित्तैषणाभ्याम्
vittaiṣaṇābhyām
|
वित्तैषणाभ्यः
vittaiṣaṇābhyaḥ
|
Genitivo |
वित्तैषणायाः
vittaiṣaṇāyāḥ
|
वित्तैषणयोः
vittaiṣaṇayoḥ
|
वित्तैषणानाम्
vittaiṣaṇānām
|
Locativo |
वित्तैषणायाम्
vittaiṣaṇāyām
|
वित्तैषणयोः
vittaiṣaṇayoḥ
|
वित्तैषणासु
vittaiṣaṇāsu
|