| Singular | Dual | Plural |
Nominative |
वित्तायनी
vittāyanī
|
वित्तायन्यौ
vittāyanyau
|
वित्तायन्यः
vittāyanyaḥ
|
Vocative |
वित्तायनि
vittāyani
|
वित्तायन्यौ
vittāyanyau
|
वित्तायन्यः
vittāyanyaḥ
|
Accusative |
वित्तायनीम्
vittāyanīm
|
वित्तायन्यौ
vittāyanyau
|
वित्तायनीः
vittāyanīḥ
|
Instrumental |
वित्तायन्या
vittāyanyā
|
वित्तायनीभ्याम्
vittāyanībhyām
|
वित्तायनीभिः
vittāyanībhiḥ
|
Dative |
वित्तायन्यै
vittāyanyai
|
वित्तायनीभ्याम्
vittāyanībhyām
|
वित्तायनीभ्यः
vittāyanībhyaḥ
|
Ablative |
वित्तायन्याः
vittāyanyāḥ
|
वित्तायनीभ्याम्
vittāyanībhyām
|
वित्तायनीभ्यः
vittāyanībhyaḥ
|
Genitive |
वित्तायन्याः
vittāyanyāḥ
|
वित्तायन्योः
vittāyanyoḥ
|
वित्तायनीनाम्
vittāyanīnām
|
Locative |
वित्तायन्याम्
vittāyanyām
|
वित्तायन्योः
vittāyanyoḥ
|
वित्तायनीषु
vittāyanīṣu
|