Sanskrit tools

Sanskrit declension


Declension of विददश्व vidadaśva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विददश्वः vidadaśvaḥ
विददश्वौ vidadaśvau
विददश्वाः vidadaśvāḥ
Vocative विददश्व vidadaśva
विददश्वौ vidadaśvau
विददश्वाः vidadaśvāḥ
Accusative विददश्वम् vidadaśvam
विददश्वौ vidadaśvau
विददश्वान् vidadaśvān
Instrumental विददश्वेन vidadaśvena
विददश्वाभ्याम् vidadaśvābhyām
विददश्वैः vidadaśvaiḥ
Dative विददश्वाय vidadaśvāya
विददश्वाभ्याम् vidadaśvābhyām
विददश्वेभ्यः vidadaśvebhyaḥ
Ablative विददश्वात् vidadaśvāt
विददश्वाभ्याम् vidadaśvābhyām
विददश्वेभ्यः vidadaśvebhyaḥ
Genitive विददश्वस्य vidadaśvasya
विददश्वयोः vidadaśvayoḥ
विददश्वानाम् vidadaśvānām
Locative विददश्वे vidadaśve
विददश्वयोः vidadaśvayoḥ
विददश्वेषु vidadaśveṣu