| Singular | Dual | Plural |
Nominativo |
विददश्वः
vidadaśvaḥ
|
विददश्वौ
vidadaśvau
|
विददश्वाः
vidadaśvāḥ
|
Vocativo |
विददश्व
vidadaśva
|
विददश्वौ
vidadaśvau
|
विददश्वाः
vidadaśvāḥ
|
Acusativo |
विददश्वम्
vidadaśvam
|
विददश्वौ
vidadaśvau
|
विददश्वान्
vidadaśvān
|
Instrumental |
विददश्वेन
vidadaśvena
|
विददश्वाभ्याम्
vidadaśvābhyām
|
विददश्वैः
vidadaśvaiḥ
|
Dativo |
विददश्वाय
vidadaśvāya
|
विददश्वाभ्याम्
vidadaśvābhyām
|
विददश्वेभ्यः
vidadaśvebhyaḥ
|
Ablativo |
विददश्वात्
vidadaśvāt
|
विददश्वाभ्याम्
vidadaśvābhyām
|
विददश्वेभ्यः
vidadaśvebhyaḥ
|
Genitivo |
विददश्वस्य
vidadaśvasya
|
विददश्वयोः
vidadaśvayoḥ
|
विददश्वानाम्
vidadaśvānām
|
Locativo |
विददश्वे
vidadaśve
|
विददश्वयोः
vidadaśvayoḥ
|
विददश्वेषु
vidadaśveṣu
|