Sanskrit tools

Sanskrit declension


Declension of विदद्वसु vidadvasu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदद्वसुः vidadvasuḥ
विदद्वसू vidadvasū
विदद्वसवः vidadvasavaḥ
Vocative विदद्वसो vidadvaso
विदद्वसू vidadvasū
विदद्वसवः vidadvasavaḥ
Accusative विदद्वसुम् vidadvasum
विदद्वसू vidadvasū
विदद्वसून् vidadvasūn
Instrumental विदद्वसुना vidadvasunā
विदद्वसुभ्याम् vidadvasubhyām
विदद्वसुभिः vidadvasubhiḥ
Dative विदद्वसवे vidadvasave
विदद्वसुभ्याम् vidadvasubhyām
विदद्वसुभ्यः vidadvasubhyaḥ
Ablative विदद्वसोः vidadvasoḥ
विदद्वसुभ्याम् vidadvasubhyām
विदद्वसुभ्यः vidadvasubhyaḥ
Genitive विदद्वसोः vidadvasoḥ
विदद्वस्वोः vidadvasvoḥ
विदद्वसूनाम् vidadvasūnām
Locative विदद्वसौ vidadvasau
विदद्वस्वोः vidadvasvoḥ
विदद्वसुषु vidadvasuṣu