| Singular | Dual | Plural |
Nominativo |
विदद्वसुः
vidadvasuḥ
|
विदद्वसू
vidadvasū
|
विदद्वसवः
vidadvasavaḥ
|
Vocativo |
विदद्वसो
vidadvaso
|
विदद्वसू
vidadvasū
|
विदद्वसवः
vidadvasavaḥ
|
Acusativo |
विदद्वसुम्
vidadvasum
|
विदद्वसू
vidadvasū
|
विदद्वसून्
vidadvasūn
|
Instrumental |
विदद्वसुना
vidadvasunā
|
विदद्वसुभ्याम्
vidadvasubhyām
|
विदद्वसुभिः
vidadvasubhiḥ
|
Dativo |
विदद्वसवे
vidadvasave
|
विदद्वसुभ्याम्
vidadvasubhyām
|
विदद्वसुभ्यः
vidadvasubhyaḥ
|
Ablativo |
विदद्वसोः
vidadvasoḥ
|
विदद्वसुभ्याम्
vidadvasubhyām
|
विदद्वसुभ्यः
vidadvasubhyaḥ
|
Genitivo |
विदद्वसोः
vidadvasoḥ
|
विदद्वस्वोः
vidadvasvoḥ
|
विदद्वसूनाम्
vidadvasūnām
|
Locativo |
विदद्वसौ
vidadvasau
|
विदद्वस्वोः
vidadvasvoḥ
|
विदद्वसुषु
vidadvasuṣu
|