Sanskrit tools

Sanskrit declension


Declension of विदद्वसु vidadvasu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदद्वसु vidadvasu
विदद्वसुनी vidadvasunī
विदद्वसूनि vidadvasūni
Vocative विदद्वसो vidadvaso
विदद्वसु vidadvasu
विदद्वसुनी vidadvasunī
विदद्वसूनि vidadvasūni
Accusative विदद्वसु vidadvasu
विदद्वसुनी vidadvasunī
विदद्वसूनि vidadvasūni
Instrumental विदद्वसुना vidadvasunā
विदद्वसुभ्याम् vidadvasubhyām
विदद्वसुभिः vidadvasubhiḥ
Dative विदद्वसुने vidadvasune
विदद्वसुभ्याम् vidadvasubhyām
विदद्वसुभ्यः vidadvasubhyaḥ
Ablative विदद्वसुनः vidadvasunaḥ
विदद्वसुभ्याम् vidadvasubhyām
विदद्वसुभ्यः vidadvasubhyaḥ
Genitive विदद्वसुनः vidadvasunaḥ
विदद्वसुनोः vidadvasunoḥ
विदद्वसूनाम् vidadvasūnām
Locative विदद्वसुनि vidadvasuni
विदद्वसुनोः vidadvasunoḥ
विदद्वसुषु vidadvasuṣu