Singular | Dual | Plural | |
Nominative |
विदद्वसु
vidadvasu |
विदद्वसुनी
vidadvasunī |
विदद्वसूनि
vidadvasūni |
Vocative |
विदद्वसो
vidadvaso विदद्वसु vidadvasu |
विदद्वसुनी
vidadvasunī |
विदद्वसूनि
vidadvasūni |
Accusative |
विदद्वसु
vidadvasu |
विदद्वसुनी
vidadvasunī |
विदद्वसूनि
vidadvasūni |
Instrumental |
विदद्वसुना
vidadvasunā |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभिः
vidadvasubhiḥ |
Dative |
विदद्वसुने
vidadvasune |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभ्यः
vidadvasubhyaḥ |
Ablative |
विदद्वसुनः
vidadvasunaḥ |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभ्यः
vidadvasubhyaḥ |
Genitive |
विदद्वसुनः
vidadvasunaḥ |
विदद्वसुनोः
vidadvasunoḥ |
विदद्वसूनाम्
vidadvasūnām |
Locative |
विदद्वसुनि
vidadvasuni |
विदद्वसुनोः
vidadvasunoḥ |
विदद्वसुषु
vidadvasuṣu |