Singular | Dual | Plural | |
Nominativo |
विदद्वसु
vidadvasu |
विदद्वसुनी
vidadvasunī |
विदद्वसूनि
vidadvasūni |
Vocativo |
विदद्वसो
vidadvaso विदद्वसु vidadvasu |
विदद्वसुनी
vidadvasunī |
विदद्वसूनि
vidadvasūni |
Acusativo |
विदद्वसु
vidadvasu |
विदद्वसुनी
vidadvasunī |
विदद्वसूनि
vidadvasūni |
Instrumental |
विदद्वसुना
vidadvasunā |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभिः
vidadvasubhiḥ |
Dativo |
विदद्वसुने
vidadvasune |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभ्यः
vidadvasubhyaḥ |
Ablativo |
विदद्वसुनः
vidadvasunaḥ |
विदद्वसुभ्याम्
vidadvasubhyām |
विदद्वसुभ्यः
vidadvasubhyaḥ |
Genitivo |
विदद्वसुनः
vidadvasunaḥ |
विदद्वसुनोः
vidadvasunoḥ |
विदद्वसूनाम्
vidadvasūnām |
Locativo |
विदद्वसुनि
vidadvasuni |
विदद्वसुनोः
vidadvasunoḥ |
विदद्वसुषु
vidadvasuṣu |