Sanskrit tools

Sanskrit declension


Declension of विद्यमानकेशा vidyamānakeśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमानकेशा vidyamānakeśā
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशाः vidyamānakeśāḥ
Vocative विद्यमानकेशे vidyamānakeśe
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशाः vidyamānakeśāḥ
Accusative विद्यमानकेशाम् vidyamānakeśām
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशाः vidyamānakeśāḥ
Instrumental विद्यमानकेशया vidyamānakeśayā
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशाभिः vidyamānakeśābhiḥ
Dative विद्यमानकेशायै vidyamānakeśāyai
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशाभ्यः vidyamānakeśābhyaḥ
Ablative विद्यमानकेशायाः vidyamānakeśāyāḥ
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशाभ्यः vidyamānakeśābhyaḥ
Genitive विद्यमानकेशायाः vidyamānakeśāyāḥ
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशानाम् vidyamānakeśānām
Locative विद्यमानकेशायाम् vidyamānakeśāyām
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशासु vidyamānakeśāsu