| Singular | Dual | Plural |
Nominative |
विद्यमानकेशा
vidyamānakeśā
|
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशाः
vidyamānakeśāḥ
|
Vocative |
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशाः
vidyamānakeśāḥ
|
Accusative |
विद्यमानकेशाम्
vidyamānakeśām
|
विद्यमानकेशे
vidyamānakeśe
|
विद्यमानकेशाः
vidyamānakeśāḥ
|
Instrumental |
विद्यमानकेशया
vidyamānakeśayā
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशाभिः
vidyamānakeśābhiḥ
|
Dative |
विद्यमानकेशायै
vidyamānakeśāyai
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशाभ्यः
vidyamānakeśābhyaḥ
|
Ablative |
विद्यमानकेशायाः
vidyamānakeśāyāḥ
|
विद्यमानकेशाभ्याम्
vidyamānakeśābhyām
|
विद्यमानकेशाभ्यः
vidyamānakeśābhyaḥ
|
Genitive |
विद्यमानकेशायाः
vidyamānakeśāyāḥ
|
विद्यमानकेशयोः
vidyamānakeśayoḥ
|
विद्यमानकेशानाम्
vidyamānakeśānām
|
Locative |
विद्यमानकेशायाम्
vidyamānakeśāyām
|
विद्यमानकेशयोः
vidyamānakeśayoḥ
|
विद्यमानकेशासु
vidyamānakeśāsu
|