Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विद्यमानकेशा vidyamānakeśā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विद्यमानकेशा vidyamānakeśā
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशाः vidyamānakeśāḥ
Vocativo विद्यमानकेशे vidyamānakeśe
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशाः vidyamānakeśāḥ
Acusativo विद्यमानकेशाम् vidyamānakeśām
विद्यमानकेशे vidyamānakeśe
विद्यमानकेशाः vidyamānakeśāḥ
Instrumental विद्यमानकेशया vidyamānakeśayā
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशाभिः vidyamānakeśābhiḥ
Dativo विद्यमानकेशायै vidyamānakeśāyai
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशाभ्यः vidyamānakeśābhyaḥ
Ablativo विद्यमानकेशायाः vidyamānakeśāyāḥ
विद्यमानकेशाभ्याम् vidyamānakeśābhyām
विद्यमानकेशाभ्यः vidyamānakeśābhyaḥ
Genitivo विद्यमानकेशायाः vidyamānakeśāyāḥ
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशानाम् vidyamānakeśānām
Locativo विद्यमानकेशायाम् vidyamānakeśāyām
विद्यमानकेशयोः vidyamānakeśayoḥ
विद्यमानकेशासु vidyamānakeśāsu