Sanskrit tools

Sanskrit declension


Declension of विद्यमानत्व vidyamānatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमानत्वम् vidyamānatvam
विद्यमानत्वे vidyamānatve
विद्यमानत्वानि vidyamānatvāni
Vocative विद्यमानत्व vidyamānatva
विद्यमानत्वे vidyamānatve
विद्यमानत्वानि vidyamānatvāni
Accusative विद्यमानत्वम् vidyamānatvam
विद्यमानत्वे vidyamānatve
विद्यमानत्वानि vidyamānatvāni
Instrumental विद्यमानत्वेन vidyamānatvena
विद्यमानत्वाभ्याम् vidyamānatvābhyām
विद्यमानत्वैः vidyamānatvaiḥ
Dative विद्यमानत्वाय vidyamānatvāya
विद्यमानत्वाभ्याम् vidyamānatvābhyām
विद्यमानत्वेभ्यः vidyamānatvebhyaḥ
Ablative विद्यमानत्वात् vidyamānatvāt
विद्यमानत्वाभ्याम् vidyamānatvābhyām
विद्यमानत्वेभ्यः vidyamānatvebhyaḥ
Genitive विद्यमानत्वस्य vidyamānatvasya
विद्यमानत्वयोः vidyamānatvayoḥ
विद्यमानत्वानाम् vidyamānatvānām
Locative विद्यमानत्वे vidyamānatve
विद्यमानत्वयोः vidyamānatvayoḥ
विद्यमानत्वेषु vidyamānatveṣu