| Singular | Dual | Plural |
Nominativo |
विद्यमानत्वम्
vidyamānatvam
|
विद्यमानत्वे
vidyamānatve
|
विद्यमानत्वानि
vidyamānatvāni
|
Vocativo |
विद्यमानत्व
vidyamānatva
|
विद्यमानत्वे
vidyamānatve
|
विद्यमानत्वानि
vidyamānatvāni
|
Acusativo |
विद्यमानत्वम्
vidyamānatvam
|
विद्यमानत्वे
vidyamānatve
|
विद्यमानत्वानि
vidyamānatvāni
|
Instrumental |
विद्यमानत्वेन
vidyamānatvena
|
विद्यमानत्वाभ्याम्
vidyamānatvābhyām
|
विद्यमानत्वैः
vidyamānatvaiḥ
|
Dativo |
विद्यमानत्वाय
vidyamānatvāya
|
विद्यमानत्वाभ्याम्
vidyamānatvābhyām
|
विद्यमानत्वेभ्यः
vidyamānatvebhyaḥ
|
Ablativo |
विद्यमानत्वात्
vidyamānatvāt
|
विद्यमानत्वाभ्याम्
vidyamānatvābhyām
|
विद्यमानत्वेभ्यः
vidyamānatvebhyaḥ
|
Genitivo |
विद्यमानत्वस्य
vidyamānatvasya
|
विद्यमानत्वयोः
vidyamānatvayoḥ
|
विद्यमानत्वानाम्
vidyamānatvānām
|
Locativo |
विद्यमानत्वे
vidyamānatve
|
विद्यमानत्वयोः
vidyamānatvayoḥ
|
विद्यमानत्वेषु
vidyamānatveṣu
|