Sanskrit tools

Sanskrit declension


Declension of विद्यमानमति vidyamānamati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्यमानमति vidyamānamati
विद्यमानमतिनी vidyamānamatinī
विद्यमानमतीनि vidyamānamatīni
Vocative विद्यमानमते vidyamānamate
विद्यमानमति vidyamānamati
विद्यमानमतिनी vidyamānamatinī
विद्यमानमतीनि vidyamānamatīni
Accusative विद्यमानमति vidyamānamati
विद्यमानमतिनी vidyamānamatinī
विद्यमानमतीनि vidyamānamatīni
Instrumental विद्यमानमतिना vidyamānamatinā
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभिः vidyamānamatibhiḥ
Dative विद्यमानमतिने vidyamānamatine
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभ्यः vidyamānamatibhyaḥ
Ablative विद्यमानमतिनः vidyamānamatinaḥ
विद्यमानमतिभ्याम् vidyamānamatibhyām
विद्यमानमतिभ्यः vidyamānamatibhyaḥ
Genitive विद्यमानमतिनः vidyamānamatinaḥ
विद्यमानमतिनोः vidyamānamatinoḥ
विद्यमानमतीनाम् vidyamānamatīnām
Locative विद्यमानमतिनि vidyamānamatini
विद्यमानमतिनोः vidyamānamatinoḥ
विद्यमानमतिषु vidyamānamatiṣu