Singular | Dual | Plural | |
Nominativo |
विद्यमानमति
vidyamānamati |
विद्यमानमतिनी
vidyamānamatinī |
विद्यमानमतीनि
vidyamānamatīni |
Vocativo |
विद्यमानमते
vidyamānamate विद्यमानमति vidyamānamati |
विद्यमानमतिनी
vidyamānamatinī |
विद्यमानमतीनि
vidyamānamatīni |
Acusativo |
विद्यमानमति
vidyamānamati |
विद्यमानमतिनी
vidyamānamatinī |
विद्यमानमतीनि
vidyamānamatīni |
Instrumental |
विद्यमानमतिना
vidyamānamatinā |
विद्यमानमतिभ्याम्
vidyamānamatibhyām |
विद्यमानमतिभिः
vidyamānamatibhiḥ |
Dativo |
विद्यमानमतिने
vidyamānamatine |
विद्यमानमतिभ्याम्
vidyamānamatibhyām |
विद्यमानमतिभ्यः
vidyamānamatibhyaḥ |
Ablativo |
विद्यमानमतिनः
vidyamānamatinaḥ |
विद्यमानमतिभ्याम्
vidyamānamatibhyām |
विद्यमानमतिभ्यः
vidyamānamatibhyaḥ |
Genitivo |
विद्यमानमतिनः
vidyamānamatinaḥ |
विद्यमानमतिनोः
vidyamānamatinoḥ |
विद्यमानमतीनाम्
vidyamānamatīnām |
Locativo |
विद्यमानमतिनि
vidyamānamatini |
विद्यमानमतिनोः
vidyamānamatinoḥ |
विद्यमानमतिषु
vidyamānamatiṣu |