Sanskrit tools

Sanskrit declension


Declension of विददङ्क्षु vidadaṅkṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विददङ्क्षुः vidadaṅkṣuḥ
विददङ्क्षू vidadaṅkṣū
विददङ्क्षवः vidadaṅkṣavaḥ
Vocative विददङ्क्षो vidadaṅkṣo
विददङ्क्षू vidadaṅkṣū
विददङ्क्षवः vidadaṅkṣavaḥ
Accusative विददङ्क्षुम् vidadaṅkṣum
विददङ्क्षू vidadaṅkṣū
विददङ्क्षून् vidadaṅkṣūn
Instrumental विददङ्क्षुणा vidadaṅkṣuṇā
विददङ्क्षुभ्याम् vidadaṅkṣubhyām
विददङ्क्षुभिः vidadaṅkṣubhiḥ
Dative विददङ्क्षवे vidadaṅkṣave
विददङ्क्षुभ्याम् vidadaṅkṣubhyām
विददङ्क्षुभ्यः vidadaṅkṣubhyaḥ
Ablative विददङ्क्षोः vidadaṅkṣoḥ
विददङ्क्षुभ्याम् vidadaṅkṣubhyām
विददङ्क्षुभ्यः vidadaṅkṣubhyaḥ
Genitive विददङ्क्षोः vidadaṅkṣoḥ
विददङ्क्ष्वोः vidadaṅkṣvoḥ
विददङ्क्षूणाम् vidadaṅkṣūṇām
Locative विददङ्क्षौ vidadaṅkṣau
विददङ्क्ष्वोः vidadaṅkṣvoḥ
विददङ्क्षुषु vidadaṅkṣuṣu