| Singular | Dual | Plural |
Nominativo |
विददङ्क्षुः
vidadaṅkṣuḥ
|
विददङ्क्षू
vidadaṅkṣū
|
विददङ्क्षवः
vidadaṅkṣavaḥ
|
Vocativo |
विददङ्क्षो
vidadaṅkṣo
|
विददङ्क्षू
vidadaṅkṣū
|
विददङ्क्षवः
vidadaṅkṣavaḥ
|
Acusativo |
विददङ्क्षुम्
vidadaṅkṣum
|
विददङ्क्षू
vidadaṅkṣū
|
विददङ्क्षून्
vidadaṅkṣūn
|
Instrumental |
विददङ्क्षुणा
vidadaṅkṣuṇā
|
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām
|
विददङ्क्षुभिः
vidadaṅkṣubhiḥ
|
Dativo |
विददङ्क्षवे
vidadaṅkṣave
|
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām
|
विददङ्क्षुभ्यः
vidadaṅkṣubhyaḥ
|
Ablativo |
विददङ्क्षोः
vidadaṅkṣoḥ
|
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām
|
विददङ्क्षुभ्यः
vidadaṅkṣubhyaḥ
|
Genitivo |
विददङ्क्षोः
vidadaṅkṣoḥ
|
विददङ्क्ष्वोः
vidadaṅkṣvoḥ
|
विददङ्क्षूणाम्
vidadaṅkṣūṇām
|
Locativo |
विददङ्क्षौ
vidadaṅkṣau
|
विददङ्क्ष्वोः
vidadaṅkṣvoḥ
|
विददङ्क्षुषु
vidadaṅkṣuṣu
|