Sanskrit tools

Sanskrit declension


Declension of विददङ्क्षु vidadaṅkṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विददङ्क्षु vidadaṅkṣu
विददङ्क्षुणी vidadaṅkṣuṇī
विददङ्क्षूणि vidadaṅkṣūṇi
Vocative विददङ्क्षो vidadaṅkṣo
विददङ्क्षु vidadaṅkṣu
विददङ्क्षुणी vidadaṅkṣuṇī
विददङ्क्षूणि vidadaṅkṣūṇi
Accusative विददङ्क्षु vidadaṅkṣu
विददङ्क्षुणी vidadaṅkṣuṇī
विददङ्क्षूणि vidadaṅkṣūṇi
Instrumental विददङ्क्षुणा vidadaṅkṣuṇā
विददङ्क्षुभ्याम् vidadaṅkṣubhyām
विददङ्क्षुभिः vidadaṅkṣubhiḥ
Dative विददङ्क्षुणे vidadaṅkṣuṇe
विददङ्क्षुभ्याम् vidadaṅkṣubhyām
विददङ्क्षुभ्यः vidadaṅkṣubhyaḥ
Ablative विददङ्क्षुणः vidadaṅkṣuṇaḥ
विददङ्क्षुभ्याम् vidadaṅkṣubhyām
विददङ्क्षुभ्यः vidadaṅkṣubhyaḥ
Genitive विददङ्क्षुणः vidadaṅkṣuṇaḥ
विददङ्क्षुणोः vidadaṅkṣuṇoḥ
विददङ्क्षूणाम् vidadaṅkṣūṇām
Locative विददङ्क्षुणि vidadaṅkṣuṇi
विददङ्क्षुणोः vidadaṅkṣuṇoḥ
विददङ्क्षुषु vidadaṅkṣuṣu