Singular | Dual | Plural | |
Nominativo |
विददङ्क्षु
vidadaṅkṣu |
विददङ्क्षुणी
vidadaṅkṣuṇī |
विददङ्क्षूणि
vidadaṅkṣūṇi |
Vocativo |
विददङ्क्षो
vidadaṅkṣo विददङ्क्षु vidadaṅkṣu |
विददङ्क्षुणी
vidadaṅkṣuṇī |
विददङ्क्षूणि
vidadaṅkṣūṇi |
Acusativo |
विददङ्क्षु
vidadaṅkṣu |
विददङ्क्षुणी
vidadaṅkṣuṇī |
विददङ्क्षूणि
vidadaṅkṣūṇi |
Instrumental |
विददङ्क्षुणा
vidadaṅkṣuṇā |
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām |
विददङ्क्षुभिः
vidadaṅkṣubhiḥ |
Dativo |
विददङ्क्षुणे
vidadaṅkṣuṇe |
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām |
विददङ्क्षुभ्यः
vidadaṅkṣubhyaḥ |
Ablativo |
विददङ्क्षुणः
vidadaṅkṣuṇaḥ |
विददङ्क्षुभ्याम्
vidadaṅkṣubhyām |
विददङ्क्षुभ्यः
vidadaṅkṣubhyaḥ |
Genitivo |
विददङ्क्षुणः
vidadaṅkṣuṇaḥ |
विददङ्क्षुणोः
vidadaṅkṣuṇoḥ |
विददङ्क्षूणाम्
vidadaṅkṣūṇām |
Locativo |
विददङ्क्षुणि
vidadaṅkṣuṇi |
विददङ्क्षुणोः
vidadaṅkṣuṇoḥ |
विददङ्क्षुषु
vidadaṅkṣuṣu |