Sanskrit tools

Sanskrit declension


Declension of विदष्टा vidaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदष्टा vidaṣṭā
विदष्टे vidaṣṭe
विदष्टाः vidaṣṭāḥ
Vocative विदष्टे vidaṣṭe
विदष्टे vidaṣṭe
विदष्टाः vidaṣṭāḥ
Accusative विदष्टाम् vidaṣṭām
विदष्टे vidaṣṭe
विदष्टाः vidaṣṭāḥ
Instrumental विदष्टया vidaṣṭayā
विदष्टाभ्याम् vidaṣṭābhyām
विदष्टाभिः vidaṣṭābhiḥ
Dative विदष्टायै vidaṣṭāyai
विदष्टाभ्याम् vidaṣṭābhyām
विदष्टाभ्यः vidaṣṭābhyaḥ
Ablative विदष्टायाः vidaṣṭāyāḥ
विदष्टाभ्याम् vidaṣṭābhyām
विदष्टाभ्यः vidaṣṭābhyaḥ
Genitive विदष्टायाः vidaṣṭāyāḥ
विदष्टयोः vidaṣṭayoḥ
विदष्टानाम् vidaṣṭānām
Locative विदष्टायाम् vidaṣṭāyām
विदष्टयोः vidaṣṭayoḥ
विदष्टासु vidaṣṭāsu