Singular | Dual | Plural | |
Nominative |
विदष्टा
vidaṣṭā |
विदष्टे
vidaṣṭe |
विदष्टाः
vidaṣṭāḥ |
Vocative |
विदष्टे
vidaṣṭe |
विदष्टे
vidaṣṭe |
विदष्टाः
vidaṣṭāḥ |
Accusative |
विदष्टाम्
vidaṣṭām |
विदष्टे
vidaṣṭe |
विदष्टाः
vidaṣṭāḥ |
Instrumental |
विदष्टया
vidaṣṭayā |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टाभिः
vidaṣṭābhiḥ |
Dative |
विदष्टायै
vidaṣṭāyai |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टाभ्यः
vidaṣṭābhyaḥ |
Ablative |
विदष्टायाः
vidaṣṭāyāḥ |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टाभ्यः
vidaṣṭābhyaḥ |
Genitive |
विदष्टायाः
vidaṣṭāyāḥ |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टानाम्
vidaṣṭānām |
Locative |
विदष्टायाम्
vidaṣṭāyām |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टासु
vidaṣṭāsu |