Singular | Dual | Plural | |
Nominativo |
विदष्टा
vidaṣṭā |
विदष्टे
vidaṣṭe |
विदष्टाः
vidaṣṭāḥ |
Vocativo |
विदष्टे
vidaṣṭe |
विदष्टे
vidaṣṭe |
विदष्टाः
vidaṣṭāḥ |
Acusativo |
विदष्टाम्
vidaṣṭām |
विदष्टे
vidaṣṭe |
विदष्टाः
vidaṣṭāḥ |
Instrumental |
विदष्टया
vidaṣṭayā |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टाभिः
vidaṣṭābhiḥ |
Dativo |
विदष्टायै
vidaṣṭāyai |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टाभ्यः
vidaṣṭābhyaḥ |
Ablativo |
विदष्टायाः
vidaṣṭāyāḥ |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टाभ्यः
vidaṣṭābhyaḥ |
Genitivo |
विदष्टायाः
vidaṣṭāyāḥ |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टानाम्
vidaṣṭānām |
Locativo |
विदष्टायाम्
vidaṣṭāyām |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टासु
vidaṣṭāsu |