Sanskrit tools

Sanskrit declension


Declension of विदर्भ vidarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भः vidarbhaḥ
विदर्भौ vidarbhau
विदर्भाः vidarbhāḥ
Vocative विदर्भ vidarbha
विदर्भौ vidarbhau
विदर्भाः vidarbhāḥ
Accusative विदर्भम् vidarbham
विदर्भौ vidarbhau
विदर्भान् vidarbhān
Instrumental विदर्भेण vidarbheṇa
विदर्भाभ्याम् vidarbhābhyām
विदर्भैः vidarbhaiḥ
Dative विदर्भाय vidarbhāya
विदर्भाभ्याम् vidarbhābhyām
विदर्भेभ्यः vidarbhebhyaḥ
Ablative विदर्भात् vidarbhāt
विदर्भाभ्याम् vidarbhābhyām
विदर्भेभ्यः vidarbhebhyaḥ
Genitive विदर्भस्य vidarbhasya
विदर्भयोः vidarbhayoḥ
विदर्भाणाम् vidarbhāṇām
Locative विदर्भे vidarbhe
विदर्भयोः vidarbhayoḥ
विदर्भेषु vidarbheṣu