Singular | Dual | Plural | |
Nominativo |
विदर्भः
vidarbhaḥ |
विदर्भौ
vidarbhau |
विदर्भाः
vidarbhāḥ |
Vocativo |
विदर्भ
vidarbha |
विदर्भौ
vidarbhau |
विदर्भाः
vidarbhāḥ |
Acusativo |
विदर्भम्
vidarbham |
विदर्भौ
vidarbhau |
विदर्भान्
vidarbhān |
Instrumental |
विदर्भेण
vidarbheṇa |
विदर्भाभ्याम्
vidarbhābhyām |
विदर्भैः
vidarbhaiḥ |
Dativo |
विदर्भाय
vidarbhāya |
विदर्भाभ्याम्
vidarbhābhyām |
विदर्भेभ्यः
vidarbhebhyaḥ |
Ablativo |
विदर्भात्
vidarbhāt |
विदर्भाभ्याम्
vidarbhābhyām |
विदर्भेभ्यः
vidarbhebhyaḥ |
Genitivo |
विदर्भस्य
vidarbhasya |
विदर्भयोः
vidarbhayoḥ |
विदर्भाणाम्
vidarbhāṇām |
Locativo |
विदर्भे
vidarbhe |
विदर्भयोः
vidarbhayoḥ |
विदर्भेषु
vidarbheṣu |