| Singular | Dual | Plural |
Nominative |
विदर्भनगरी
vidarbhanagarī
|
विदर्भनगर्यौ
vidarbhanagaryau
|
विदर्भनगर्यः
vidarbhanagaryaḥ
|
Vocative |
विदर्भनगरि
vidarbhanagari
|
विदर्भनगर्यौ
vidarbhanagaryau
|
विदर्भनगर्यः
vidarbhanagaryaḥ
|
Accusative |
विदर्भनगरीम्
vidarbhanagarīm
|
विदर्भनगर्यौ
vidarbhanagaryau
|
विदर्भनगरीः
vidarbhanagarīḥ
|
Instrumental |
विदर्भनगर्या
vidarbhanagaryā
|
विदर्भनगरीभ्याम्
vidarbhanagarībhyām
|
विदर्भनगरीभिः
vidarbhanagarībhiḥ
|
Dative |
विदर्भनगर्यै
vidarbhanagaryai
|
विदर्भनगरीभ्याम्
vidarbhanagarībhyām
|
विदर्भनगरीभ्यः
vidarbhanagarībhyaḥ
|
Ablative |
विदर्भनगर्याः
vidarbhanagaryāḥ
|
विदर्भनगरीभ्याम्
vidarbhanagarībhyām
|
विदर्भनगरीभ्यः
vidarbhanagarībhyaḥ
|
Genitive |
विदर्भनगर्याः
vidarbhanagaryāḥ
|
विदर्भनगर्योः
vidarbhanagaryoḥ
|
विदर्भनगरीणाम्
vidarbhanagarīṇām
|
Locative |
विदर्भनगर्याम्
vidarbhanagaryām
|
विदर्भनगर्योः
vidarbhanagaryoḥ
|
विदर्भनगरीषु
vidarbhanagarīṣu
|