Sanskrit tools

Sanskrit declension


Declension of विदर्भपति vidarbhapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भपतिः vidarbhapatiḥ
विदर्भपती vidarbhapatī
विदर्भपतयः vidarbhapatayaḥ
Vocative विदर्भपते vidarbhapate
विदर्भपती vidarbhapatī
विदर्भपतयः vidarbhapatayaḥ
Accusative विदर्भपतिम् vidarbhapatim
विदर्भपती vidarbhapatī
विदर्भपतीन् vidarbhapatīn
Instrumental विदर्भपतिना vidarbhapatinā
विदर्भपतिभ्याम् vidarbhapatibhyām
विदर्भपतिभिः vidarbhapatibhiḥ
Dative विदर्भपतये vidarbhapataye
विदर्भपतिभ्याम् vidarbhapatibhyām
विदर्भपतिभ्यः vidarbhapatibhyaḥ
Ablative विदर्भपतेः vidarbhapateḥ
विदर्भपतिभ्याम् vidarbhapatibhyām
विदर्भपतिभ्यः vidarbhapatibhyaḥ
Genitive विदर्भपतेः vidarbhapateḥ
विदर्भपत्योः vidarbhapatyoḥ
विदर्भपतीनाम् vidarbhapatīnām
Locative विदर्भपतौ vidarbhapatau
विदर्भपत्योः vidarbhapatyoḥ
विदर्भपतिषु vidarbhapatiṣu