| Singular | Dual | Plural |
Nominativo |
विदर्भपतिः
vidarbhapatiḥ
|
विदर्भपती
vidarbhapatī
|
विदर्भपतयः
vidarbhapatayaḥ
|
Vocativo |
विदर्भपते
vidarbhapate
|
विदर्भपती
vidarbhapatī
|
विदर्भपतयः
vidarbhapatayaḥ
|
Acusativo |
विदर्भपतिम्
vidarbhapatim
|
विदर्भपती
vidarbhapatī
|
विदर्भपतीन्
vidarbhapatīn
|
Instrumental |
विदर्भपतिना
vidarbhapatinā
|
विदर्भपतिभ्याम्
vidarbhapatibhyām
|
विदर्भपतिभिः
vidarbhapatibhiḥ
|
Dativo |
विदर्भपतये
vidarbhapataye
|
विदर्भपतिभ्याम्
vidarbhapatibhyām
|
विदर्भपतिभ्यः
vidarbhapatibhyaḥ
|
Ablativo |
विदर्भपतेः
vidarbhapateḥ
|
विदर्भपतिभ्याम्
vidarbhapatibhyām
|
विदर्भपतिभ्यः
vidarbhapatibhyaḥ
|
Genitivo |
विदर्भपतेः
vidarbhapateḥ
|
विदर्भपत्योः
vidarbhapatyoḥ
|
विदर्भपतीनाम्
vidarbhapatīnām
|
Locativo |
विदर्भपतौ
vidarbhapatau
|
विदर्भपत्योः
vidarbhapatyoḥ
|
विदर्भपतिषु
vidarbhapatiṣu
|