Sanskrit tools

Sanskrit declension


Declension of विदर्भराज् vidarbharāj, m.

Reference(s): Müller p. 68, §162 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विदर्भराट् vidarbharāṭ
विदर्भराजौ vidarbharājau
विदर्भराजः vidarbharājaḥ
Vocative विदर्भराट् vidarbharāṭ
विदर्भराजौ vidarbharājau
विदर्भराजः vidarbharājaḥ
Accusative विदर्भराजम् vidarbharājam
विदर्भराजौ vidarbharājau
विदर्भराजः vidarbharājaḥ
Instrumental विदर्भराजा vidarbharājā
विदर्भराड्भ्याम् vidarbharāḍbhyām
विदर्भराड्भिः vidarbharāḍbhiḥ
Dative विदर्भराजे vidarbharāje
विदर्भराड्भ्याम् vidarbharāḍbhyām
विदर्भराड्भ्यः vidarbharāḍbhyaḥ
Ablative विदर्भराजः vidarbharājaḥ
विदर्भराड्भ्याम् vidarbharāḍbhyām
विदर्भराड्भ्यः vidarbharāḍbhyaḥ
Genitive विदर्भराजः vidarbharājaḥ
विदर्भराजोः vidarbharājoḥ
विदर्भराजाम् vidarbharājām
Locative विदर्भराजि vidarbharāji
विदर्भराजोः vidarbharājoḥ
विदर्भराट्सु vidarbharāṭsu
विदर्भराट्त्सु vidarbharāṭtsu