Singular | Dual | Plural | |
Nominativo |
विदर्भराट्
vidarbharāṭ |
विदर्भराजौ
vidarbharājau |
विदर्भराजः
vidarbharājaḥ |
Vocativo |
विदर्भराट्
vidarbharāṭ |
विदर्भराजौ
vidarbharājau |
विदर्भराजः
vidarbharājaḥ |
Acusativo |
विदर्भराजम्
vidarbharājam |
विदर्भराजौ
vidarbharājau |
विदर्भराजः
vidarbharājaḥ |
Instrumental |
विदर्भराजा
vidarbharājā |
विदर्भराड्भ्याम्
vidarbharāḍbhyām |
विदर्भराड्भिः
vidarbharāḍbhiḥ |
Dativo |
विदर्भराजे
vidarbharāje |
विदर्भराड्भ्याम्
vidarbharāḍbhyām |
विदर्भराड्भ्यः
vidarbharāḍbhyaḥ |
Ablativo |
विदर्भराजः
vidarbharājaḥ |
विदर्भराड्भ्याम्
vidarbharāḍbhyām |
विदर्भराड्भ्यः
vidarbharāḍbhyaḥ |
Genitivo |
विदर्भराजः
vidarbharājaḥ |
विदर्भराजोः
vidarbharājoḥ |
विदर्भराजाम्
vidarbharājām |
Locativo |
विदर्भराजि
vidarbharāji |
विदर्भराजोः
vidarbharājoḥ |
विदर्भराट्सु
vidarbharāṭsu विदर्भराट्त्सु vidarbharāṭtsu |