Sanskrit tools

Sanskrit declension


Declension of विदर्भराज vidarbharāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भराजः vidarbharājaḥ
विदर्भराजौ vidarbharājau
विदर्भराजाः vidarbharājāḥ
Vocative विदर्भराज vidarbharāja
विदर्भराजौ vidarbharājau
विदर्भराजाः vidarbharājāḥ
Accusative विदर्भराजम् vidarbharājam
विदर्भराजौ vidarbharājau
विदर्भराजान् vidarbharājān
Instrumental विदर्भराजेन vidarbharājena
विदर्भराजाभ्याम् vidarbharājābhyām
विदर्भराजैः vidarbharājaiḥ
Dative विदर्भराजाय vidarbharājāya
विदर्भराजाभ्याम् vidarbharājābhyām
विदर्भराजेभ्यः vidarbharājebhyaḥ
Ablative विदर्भराजात् vidarbharājāt
विदर्भराजाभ्याम् vidarbharājābhyām
विदर्भराजेभ्यः vidarbharājebhyaḥ
Genitive विदर्भराजस्य vidarbharājasya
विदर्भराजयोः vidarbharājayoḥ
विदर्भराजानाम् vidarbharājānām
Locative विदर्भराजे vidarbharāje
विदर्भराजयोः vidarbharājayoḥ
विदर्भराजेषु vidarbharājeṣu