| Singular | Dual | Plural |
Nominativo |
विदर्भराजः
vidarbharājaḥ
|
विदर्भराजौ
vidarbharājau
|
विदर्भराजाः
vidarbharājāḥ
|
Vocativo |
विदर्भराज
vidarbharāja
|
विदर्भराजौ
vidarbharājau
|
विदर्भराजाः
vidarbharājāḥ
|
Acusativo |
विदर्भराजम्
vidarbharājam
|
विदर्भराजौ
vidarbharājau
|
विदर्भराजान्
vidarbharājān
|
Instrumental |
विदर्भराजेन
vidarbharājena
|
विदर्भराजाभ्याम्
vidarbharājābhyām
|
विदर्भराजैः
vidarbharājaiḥ
|
Dativo |
विदर्भराजाय
vidarbharājāya
|
विदर्भराजाभ्याम्
vidarbharājābhyām
|
विदर्भराजेभ्यः
vidarbharājebhyaḥ
|
Ablativo |
विदर्भराजात्
vidarbharājāt
|
विदर्भराजाभ्याम्
vidarbharājābhyām
|
विदर्भराजेभ्यः
vidarbharājebhyaḥ
|
Genitivo |
विदर्भराजस्य
vidarbharājasya
|
विदर्भराजयोः
vidarbharājayoḥ
|
विदर्भराजानाम्
vidarbharājānām
|
Locativo |
विदर्भराजे
vidarbharāje
|
विदर्भराजयोः
vidarbharājayoḥ
|
विदर्भराजेषु
vidarbharājeṣu
|