| Singular | Dual | Plural |
Nominative |
विदर्भाधिपः
vidarbhādhipaḥ
|
विदर्भाधिपौ
vidarbhādhipau
|
विदर्भाधिपाः
vidarbhādhipāḥ
|
Vocative |
विदर्भाधिप
vidarbhādhipa
|
विदर्भाधिपौ
vidarbhādhipau
|
विदर्भाधिपाः
vidarbhādhipāḥ
|
Accusative |
विदर्भाधिपम्
vidarbhādhipam
|
विदर्भाधिपौ
vidarbhādhipau
|
विदर्भाधिपान्
vidarbhādhipān
|
Instrumental |
विदर्भाधिपेन
vidarbhādhipena
|
विदर्भाधिपाभ्याम्
vidarbhādhipābhyām
|
विदर्भाधिपैः
vidarbhādhipaiḥ
|
Dative |
विदर्भाधिपाय
vidarbhādhipāya
|
विदर्भाधिपाभ्याम्
vidarbhādhipābhyām
|
विदर्भाधिपेभ्यः
vidarbhādhipebhyaḥ
|
Ablative |
विदर्भाधिपात्
vidarbhādhipāt
|
विदर्भाधिपाभ्याम्
vidarbhādhipābhyām
|
विदर्भाधिपेभ्यः
vidarbhādhipebhyaḥ
|
Genitive |
विदर्भाधिपस्य
vidarbhādhipasya
|
विदर्भाधिपयोः
vidarbhādhipayoḥ
|
विदर्भाधिपानाम्
vidarbhādhipānām
|
Locative |
विदर्भाधिपे
vidarbhādhipe
|
विदर्भाधिपयोः
vidarbhādhipayoḥ
|
विदर्भाधिपेषु
vidarbhādhipeṣu
|