| Singular | Dual | Plural |
Nominativo |
विदर्भाधिपः
vidarbhādhipaḥ
|
विदर्भाधिपौ
vidarbhādhipau
|
विदर्भाधिपाः
vidarbhādhipāḥ
|
Vocativo |
विदर्भाधिप
vidarbhādhipa
|
विदर्भाधिपौ
vidarbhādhipau
|
विदर्भाधिपाः
vidarbhādhipāḥ
|
Acusativo |
विदर्भाधिपम्
vidarbhādhipam
|
विदर्भाधिपौ
vidarbhādhipau
|
विदर्भाधिपान्
vidarbhādhipān
|
Instrumental |
विदर्भाधिपेन
vidarbhādhipena
|
विदर्भाधिपाभ्याम्
vidarbhādhipābhyām
|
विदर्भाधिपैः
vidarbhādhipaiḥ
|
Dativo |
विदर्भाधिपाय
vidarbhādhipāya
|
विदर्भाधिपाभ्याम्
vidarbhādhipābhyām
|
विदर्भाधिपेभ्यः
vidarbhādhipebhyaḥ
|
Ablativo |
विदर्भाधिपात्
vidarbhādhipāt
|
विदर्भाधिपाभ्याम्
vidarbhādhipābhyām
|
विदर्भाधिपेभ्यः
vidarbhādhipebhyaḥ
|
Genitivo |
विदर्भाधिपस्य
vidarbhādhipasya
|
विदर्भाधिपयोः
vidarbhādhipayoḥ
|
विदर्भाधिपानाम्
vidarbhādhipānām
|
Locativo |
विदर्भाधिपे
vidarbhādhipe
|
विदर्भाधिपयोः
vidarbhādhipayoḥ
|
विदर्भाधिपेषु
vidarbhādhipeṣu
|