Sanskrit tools

Sanskrit declension


Declension of विदर्भाभिमुखा vidarbhābhimukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदर्भाभिमुखा vidarbhābhimukhā
विदर्भाभिमुखे vidarbhābhimukhe
विदर्भाभिमुखाः vidarbhābhimukhāḥ
Vocative विदर्भाभिमुखे vidarbhābhimukhe
विदर्भाभिमुखे vidarbhābhimukhe
विदर्भाभिमुखाः vidarbhābhimukhāḥ
Accusative विदर्भाभिमुखाम् vidarbhābhimukhām
विदर्भाभिमुखे vidarbhābhimukhe
विदर्भाभिमुखाः vidarbhābhimukhāḥ
Instrumental विदर्भाभिमुखया vidarbhābhimukhayā
विदर्भाभिमुखाभ्याम् vidarbhābhimukhābhyām
विदर्भाभिमुखाभिः vidarbhābhimukhābhiḥ
Dative विदर्भाभिमुखायै vidarbhābhimukhāyai
विदर्भाभिमुखाभ्याम् vidarbhābhimukhābhyām
विदर्भाभिमुखाभ्यः vidarbhābhimukhābhyaḥ
Ablative विदर्भाभिमुखायाः vidarbhābhimukhāyāḥ
विदर्भाभिमुखाभ्याम् vidarbhābhimukhābhyām
विदर्भाभिमुखाभ्यः vidarbhābhimukhābhyaḥ
Genitive विदर्भाभिमुखायाः vidarbhābhimukhāyāḥ
विदर्भाभिमुखयोः vidarbhābhimukhayoḥ
विदर्भाभिमुखाणाम् vidarbhābhimukhāṇām
Locative विदर्भाभिमुखायाम् vidarbhābhimukhāyām
विदर्भाभिमुखयोः vidarbhābhimukhayoḥ
विदर्भाभिमुखासु vidarbhābhimukhāsu