| Singular | Dual | Plural |
Nominativo |
विदर्भाभिमुखा
vidarbhābhimukhā
|
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखाः
vidarbhābhimukhāḥ
|
Vocativo |
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखाः
vidarbhābhimukhāḥ
|
Acusativo |
विदर्भाभिमुखाम्
vidarbhābhimukhām
|
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखाः
vidarbhābhimukhāḥ
|
Instrumental |
विदर्भाभिमुखया
vidarbhābhimukhayā
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखाभिः
vidarbhābhimukhābhiḥ
|
Dativo |
विदर्भाभिमुखायै
vidarbhābhimukhāyai
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखाभ्यः
vidarbhābhimukhābhyaḥ
|
Ablativo |
विदर्भाभिमुखायाः
vidarbhābhimukhāyāḥ
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखाभ्यः
vidarbhābhimukhābhyaḥ
|
Genitivo |
विदर्भाभिमुखायाः
vidarbhābhimukhāyāḥ
|
विदर्भाभिमुखयोः
vidarbhābhimukhayoḥ
|
विदर्भाभिमुखाणाम्
vidarbhābhimukhāṇām
|
Locativo |
विदर्भाभिमुखायाम्
vidarbhābhimukhāyām
|
विदर्भाभिमुखयोः
vidarbhābhimukhayoḥ
|
विदर्भाभिमुखासु
vidarbhābhimukhāsu
|