Sanskrit tools

Sanskrit declension


Declension of विदलित vidalita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदलितः vidalitaḥ
विदलितौ vidalitau
विदलिताः vidalitāḥ
Vocative विदलित vidalita
विदलितौ vidalitau
विदलिताः vidalitāḥ
Accusative विदलितम् vidalitam
विदलितौ vidalitau
विदलितान् vidalitān
Instrumental विदलितेन vidalitena
विदलिताभ्याम् vidalitābhyām
विदलितैः vidalitaiḥ
Dative विदलिताय vidalitāya
विदलिताभ्याम् vidalitābhyām
विदलितेभ्यः vidalitebhyaḥ
Ablative विदलितात् vidalitāt
विदलिताभ्याम् vidalitābhyām
विदलितेभ्यः vidalitebhyaḥ
Genitive विदलितस्य vidalitasya
विदलितयोः vidalitayoḥ
विदलितानाम् vidalitānām
Locative विदलिते vidalite
विदलितयोः vidalitayoḥ
विदलितेषु vidaliteṣu