Singular | Dual | Plural | |
Nominativo |
विदलितः
vidalitaḥ |
विदलितौ
vidalitau |
विदलिताः
vidalitāḥ |
Vocativo |
विदलित
vidalita |
विदलितौ
vidalitau |
विदलिताः
vidalitāḥ |
Acusativo |
विदलितम्
vidalitam |
विदलितौ
vidalitau |
विदलितान्
vidalitān |
Instrumental |
विदलितेन
vidalitena |
विदलिताभ्याम्
vidalitābhyām |
विदलितैः
vidalitaiḥ |
Dativo |
विदलिताय
vidalitāya |
विदलिताभ्याम्
vidalitābhyām |
विदलितेभ्यः
vidalitebhyaḥ |
Ablativo |
विदलितात्
vidalitāt |
विदलिताभ्याम्
vidalitābhyām |
विदलितेभ्यः
vidalitebhyaḥ |
Genitivo |
विदलितस्य
vidalitasya |
विदलितयोः
vidalitayoḥ |
विदलितानाम्
vidalitānām |
Locativo |
विदलिते
vidalite |
विदलितयोः
vidalitayoḥ |
विदलितेषु
vidaliteṣu |