Sanskrit tools

Sanskrit declension


Declension of विदलिता vidalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदलिता vidalitā
विदलिते vidalite
विदलिताः vidalitāḥ
Vocative विदलिते vidalite
विदलिते vidalite
विदलिताः vidalitāḥ
Accusative विदलिताम् vidalitām
विदलिते vidalite
विदलिताः vidalitāḥ
Instrumental विदलितया vidalitayā
विदलिताभ्याम् vidalitābhyām
विदलिताभिः vidalitābhiḥ
Dative विदलितायै vidalitāyai
विदलिताभ्याम् vidalitābhyām
विदलिताभ्यः vidalitābhyaḥ
Ablative विदलितायाः vidalitāyāḥ
विदलिताभ्याम् vidalitābhyām
विदलिताभ्यः vidalitābhyaḥ
Genitive विदलितायाः vidalitāyāḥ
विदलितयोः vidalitayoḥ
विदलितानाम् vidalitānām
Locative विदलितायाम् vidalitāyām
विदलितयोः vidalitayoḥ
विदलितासु vidalitāsu