Singular | Dual | Plural | |
Nominative |
विदलिता
vidalitā |
विदलिते
vidalite |
विदलिताः
vidalitāḥ |
Vocative |
विदलिते
vidalite |
विदलिते
vidalite |
विदलिताः
vidalitāḥ |
Accusative |
विदलिताम्
vidalitām |
विदलिते
vidalite |
विदलिताः
vidalitāḥ |
Instrumental |
विदलितया
vidalitayā |
विदलिताभ्याम्
vidalitābhyām |
विदलिताभिः
vidalitābhiḥ |
Dative |
विदलितायै
vidalitāyai |
विदलिताभ्याम्
vidalitābhyām |
विदलिताभ्यः
vidalitābhyaḥ |
Ablative |
विदलितायाः
vidalitāyāḥ |
विदलिताभ्याम्
vidalitābhyām |
विदलिताभ्यः
vidalitābhyaḥ |
Genitive |
विदलितायाः
vidalitāyāḥ |
विदलितयोः
vidalitayoḥ |
विदलितानाम्
vidalitānām |
Locative |
विदलितायाम्
vidalitāyām |
विदलितयोः
vidalitayoḥ |
विदलितासु
vidalitāsu |