Singular | Dual | Plural | |
Nominativo |
विदलिता
vidalitā |
विदलिते
vidalite |
विदलिताः
vidalitāḥ |
Vocativo |
विदलिते
vidalite |
विदलिते
vidalite |
विदलिताः
vidalitāḥ |
Acusativo |
विदलिताम्
vidalitām |
विदलिते
vidalite |
विदलिताः
vidalitāḥ |
Instrumental |
विदलितया
vidalitayā |
विदलिताभ्याम्
vidalitābhyām |
विदलिताभिः
vidalitābhiḥ |
Dativo |
विदलितायै
vidalitāyai |
विदलिताभ्याम्
vidalitābhyām |
विदलिताभ्यः
vidalitābhyaḥ |
Ablativo |
विदलितायाः
vidalitāyāḥ |
विदलिताभ्याम्
vidalitābhyām |
विदलिताभ्यः
vidalitābhyaḥ |
Genitivo |
विदलितायाः
vidalitāyāḥ |
विदलितयोः
vidalitayoḥ |
विदलितानाम्
vidalitānām |
Locativo |
विदलितायाम्
vidalitāyām |
विदलितयोः
vidalitayoḥ |
विदलितासु
vidalitāsu |