| Singular | Dual | Plural |
Nominative |
विदग्धतोषिणी
vidagdhatoṣiṇī
|
विदग्धतोषिण्यौ
vidagdhatoṣiṇyau
|
विदग्धतोषिण्यः
vidagdhatoṣiṇyaḥ
|
Vocative |
विदग्धतोषिणि
vidagdhatoṣiṇi
|
विदग्धतोषिण्यौ
vidagdhatoṣiṇyau
|
विदग्धतोषिण्यः
vidagdhatoṣiṇyaḥ
|
Accusative |
विदग्धतोषिणीम्
vidagdhatoṣiṇīm
|
विदग्धतोषिण्यौ
vidagdhatoṣiṇyau
|
विदग्धतोषिणीः
vidagdhatoṣiṇīḥ
|
Instrumental |
विदग्धतोषिण्या
vidagdhatoṣiṇyā
|
विदग्धतोषिणीभ्याम्
vidagdhatoṣiṇībhyām
|
विदग्धतोषिणीभिः
vidagdhatoṣiṇībhiḥ
|
Dative |
विदग्धतोषिण्यै
vidagdhatoṣiṇyai
|
विदग्धतोषिणीभ्याम्
vidagdhatoṣiṇībhyām
|
विदग्धतोषिणीभ्यः
vidagdhatoṣiṇībhyaḥ
|
Ablative |
विदग्धतोषिण्याः
vidagdhatoṣiṇyāḥ
|
विदग्धतोषिणीभ्याम्
vidagdhatoṣiṇībhyām
|
विदग्धतोषिणीभ्यः
vidagdhatoṣiṇībhyaḥ
|
Genitive |
विदग्धतोषिण्याः
vidagdhatoṣiṇyāḥ
|
विदग्धतोषिण्योः
vidagdhatoṣiṇyoḥ
|
विदग्धतोषिणीनाम्
vidagdhatoṣiṇīnām
|
Locative |
विदग्धतोषिण्याम्
vidagdhatoṣiṇyām
|
विदग्धतोषिण्योः
vidagdhatoṣiṇyoḥ
|
विदग्धतोषिणीषु
vidagdhatoṣiṇīṣu
|