Sanskrit tools

Sanskrit declension


Declension of विदग्धतोषिणी vidagdhatoṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विदग्धतोषिणी vidagdhatoṣiṇī
विदग्धतोषिण्यौ vidagdhatoṣiṇyau
विदग्धतोषिण्यः vidagdhatoṣiṇyaḥ
Vocative विदग्धतोषिणि vidagdhatoṣiṇi
विदग्धतोषिण्यौ vidagdhatoṣiṇyau
विदग्धतोषिण्यः vidagdhatoṣiṇyaḥ
Accusative विदग्धतोषिणीम् vidagdhatoṣiṇīm
विदग्धतोषिण्यौ vidagdhatoṣiṇyau
विदग्धतोषिणीः vidagdhatoṣiṇīḥ
Instrumental विदग्धतोषिण्या vidagdhatoṣiṇyā
विदग्धतोषिणीभ्याम् vidagdhatoṣiṇībhyām
विदग्धतोषिणीभिः vidagdhatoṣiṇībhiḥ
Dative विदग्धतोषिण्यै vidagdhatoṣiṇyai
विदग्धतोषिणीभ्याम् vidagdhatoṣiṇībhyām
विदग्धतोषिणीभ्यः vidagdhatoṣiṇībhyaḥ
Ablative विदग्धतोषिण्याः vidagdhatoṣiṇyāḥ
विदग्धतोषिणीभ्याम् vidagdhatoṣiṇībhyām
विदग्धतोषिणीभ्यः vidagdhatoṣiṇībhyaḥ
Genitive विदग्धतोषिण्याः vidagdhatoṣiṇyāḥ
विदग्धतोषिण्योः vidagdhatoṣiṇyoḥ
विदग्धतोषिणीनाम् vidagdhatoṣiṇīnām
Locative विदग्धतोषिण्याम् vidagdhatoṣiṇyām
विदग्धतोषिण्योः vidagdhatoṣiṇyoḥ
विदग्धतोषिणीषु vidagdhatoṣiṇīṣu