Sanskrit tools

Sanskrit declension


Declension of विदग्धपरिवृद्धता vidagdhaparivṛddhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धपरिवृद्धता vidagdhaparivṛddhatā
विदग्धपरिवृद्धते vidagdhaparivṛddhate
विदग्धपरिवृद्धताः vidagdhaparivṛddhatāḥ
Vocative विदग्धपरिवृद्धते vidagdhaparivṛddhate
विदग्धपरिवृद्धते vidagdhaparivṛddhate
विदग्धपरिवृद्धताः vidagdhaparivṛddhatāḥ
Accusative विदग्धपरिवृद्धताम् vidagdhaparivṛddhatām
विदग्धपरिवृद्धते vidagdhaparivṛddhate
विदग्धपरिवृद्धताः vidagdhaparivṛddhatāḥ
Instrumental विदग्धपरिवृद्धतया vidagdhaparivṛddhatayā
विदग्धपरिवृद्धताभ्याम् vidagdhaparivṛddhatābhyām
विदग्धपरिवृद्धताभिः vidagdhaparivṛddhatābhiḥ
Dative विदग्धपरिवृद्धतायै vidagdhaparivṛddhatāyai
विदग्धपरिवृद्धताभ्याम् vidagdhaparivṛddhatābhyām
विदग्धपरिवृद्धताभ्यः vidagdhaparivṛddhatābhyaḥ
Ablative विदग्धपरिवृद्धतायाः vidagdhaparivṛddhatāyāḥ
विदग्धपरिवृद्धताभ्याम् vidagdhaparivṛddhatābhyām
विदग्धपरिवृद्धताभ्यः vidagdhaparivṛddhatābhyaḥ
Genitive विदग्धपरिवृद्धतायाः vidagdhaparivṛddhatāyāḥ
विदग्धपरिवृद्धतयोः vidagdhaparivṛddhatayoḥ
विदग्धपरिवृद्धतानाम् vidagdhaparivṛddhatānām
Locative विदग्धपरिवृद्धतायाम् vidagdhaparivṛddhatāyām
विदग्धपरिवृद्धतयोः vidagdhaparivṛddhatayoḥ
विदग्धपरिवृद्धतासु vidagdhaparivṛddhatāsu