| Singular | Dual | Plural |
Nominativo |
विदग्धपरिवृद्धता
vidagdhaparivṛddhatā
|
विदग्धपरिवृद्धते
vidagdhaparivṛddhate
|
विदग्धपरिवृद्धताः
vidagdhaparivṛddhatāḥ
|
Vocativo |
विदग्धपरिवृद्धते
vidagdhaparivṛddhate
|
विदग्धपरिवृद्धते
vidagdhaparivṛddhate
|
विदग्धपरिवृद्धताः
vidagdhaparivṛddhatāḥ
|
Acusativo |
विदग्धपरिवृद्धताम्
vidagdhaparivṛddhatām
|
विदग्धपरिवृद्धते
vidagdhaparivṛddhate
|
विदग्धपरिवृद्धताः
vidagdhaparivṛddhatāḥ
|
Instrumental |
विदग्धपरिवृद्धतया
vidagdhaparivṛddhatayā
|
विदग्धपरिवृद्धताभ्याम्
vidagdhaparivṛddhatābhyām
|
विदग्धपरिवृद्धताभिः
vidagdhaparivṛddhatābhiḥ
|
Dativo |
विदग्धपरिवृद्धतायै
vidagdhaparivṛddhatāyai
|
विदग्धपरिवृद्धताभ्याम्
vidagdhaparivṛddhatābhyām
|
विदग्धपरिवृद्धताभ्यः
vidagdhaparivṛddhatābhyaḥ
|
Ablativo |
विदग्धपरिवृद्धतायाः
vidagdhaparivṛddhatāyāḥ
|
विदग्धपरिवृद्धताभ्याम्
vidagdhaparivṛddhatābhyām
|
विदग्धपरिवृद्धताभ्यः
vidagdhaparivṛddhatābhyaḥ
|
Genitivo |
विदग्धपरिवृद्धतायाः
vidagdhaparivṛddhatāyāḥ
|
विदग्धपरिवृद्धतयोः
vidagdhaparivṛddhatayoḥ
|
विदग्धपरिवृद्धतानाम्
vidagdhaparivṛddhatānām
|
Locativo |
विदग्धपरिवृद्धतायाम्
vidagdhaparivṛddhatāyām
|
विदग्धपरिवृद्धतयोः
vidagdhaparivṛddhatayoḥ
|
विदग्धपरिवृद्धतासु
vidagdhaparivṛddhatāsu
|