Sanskrit tools

Sanskrit declension


Declension of विदग्धबोध vidagdhabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धबोधः vidagdhabodhaḥ
विदग्धबोधौ vidagdhabodhau
विदग्धबोधाः vidagdhabodhāḥ
Vocative विदग्धबोध vidagdhabodha
विदग्धबोधौ vidagdhabodhau
विदग्धबोधाः vidagdhabodhāḥ
Accusative विदग्धबोधम् vidagdhabodham
विदग्धबोधौ vidagdhabodhau
विदग्धबोधान् vidagdhabodhān
Instrumental विदग्धबोधेन vidagdhabodhena
विदग्धबोधाभ्याम् vidagdhabodhābhyām
विदग्धबोधैः vidagdhabodhaiḥ
Dative विदग्धबोधाय vidagdhabodhāya
विदग्धबोधाभ्याम् vidagdhabodhābhyām
विदग्धबोधेभ्यः vidagdhabodhebhyaḥ
Ablative विदग्धबोधात् vidagdhabodhāt
विदग्धबोधाभ्याम् vidagdhabodhābhyām
विदग्धबोधेभ्यः vidagdhabodhebhyaḥ
Genitive विदग्धबोधस्य vidagdhabodhasya
विदग्धबोधयोः vidagdhabodhayoḥ
विदग्धबोधानाम् vidagdhabodhānām
Locative विदग्धबोधे vidagdhabodhe
विदग्धबोधयोः vidagdhabodhayoḥ
विदग्धबोधेषु vidagdhabodheṣu