| Singular | Dual | Plural |
Nominative |
विदग्धबोधः
vidagdhabodhaḥ
|
विदग्धबोधौ
vidagdhabodhau
|
विदग्धबोधाः
vidagdhabodhāḥ
|
Vocative |
विदग्धबोध
vidagdhabodha
|
विदग्धबोधौ
vidagdhabodhau
|
विदग्धबोधाः
vidagdhabodhāḥ
|
Accusative |
विदग्धबोधम्
vidagdhabodham
|
विदग्धबोधौ
vidagdhabodhau
|
विदग्धबोधान्
vidagdhabodhān
|
Instrumental |
विदग्धबोधेन
vidagdhabodhena
|
विदग्धबोधाभ्याम्
vidagdhabodhābhyām
|
विदग्धबोधैः
vidagdhabodhaiḥ
|
Dative |
विदग्धबोधाय
vidagdhabodhāya
|
विदग्धबोधाभ्याम्
vidagdhabodhābhyām
|
विदग्धबोधेभ्यः
vidagdhabodhebhyaḥ
|
Ablative |
विदग्धबोधात्
vidagdhabodhāt
|
विदग्धबोधाभ्याम्
vidagdhabodhābhyām
|
विदग्धबोधेभ्यः
vidagdhabodhebhyaḥ
|
Genitive |
विदग्धबोधस्य
vidagdhabodhasya
|
विदग्धबोधयोः
vidagdhabodhayoḥ
|
विदग्धबोधानाम्
vidagdhabodhānām
|
Locative |
विदग्धबोधे
vidagdhabodhe
|
विदग्धबोधयोः
vidagdhabodhayoḥ
|
विदग्धबोधेषु
vidagdhabodheṣu
|