Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विदग्धबोध vidagdhabodha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धबोधः vidagdhabodhaḥ
विदग्धबोधौ vidagdhabodhau
विदग्धबोधाः vidagdhabodhāḥ
Vocativo विदग्धबोध vidagdhabodha
विदग्धबोधौ vidagdhabodhau
विदग्धबोधाः vidagdhabodhāḥ
Acusativo विदग्धबोधम् vidagdhabodham
विदग्धबोधौ vidagdhabodhau
विदग्धबोधान् vidagdhabodhān
Instrumental विदग्धबोधेन vidagdhabodhena
विदग्धबोधाभ्याम् vidagdhabodhābhyām
विदग्धबोधैः vidagdhabodhaiḥ
Dativo विदग्धबोधाय vidagdhabodhāya
विदग्धबोधाभ्याम् vidagdhabodhābhyām
विदग्धबोधेभ्यः vidagdhabodhebhyaḥ
Ablativo विदग्धबोधात् vidagdhabodhāt
विदग्धबोधाभ्याम् vidagdhabodhābhyām
विदग्धबोधेभ्यः vidagdhabodhebhyaḥ
Genitivo विदग्धबोधस्य vidagdhabodhasya
विदग्धबोधयोः vidagdhabodhayoḥ
विदग्धबोधानाम् vidagdhabodhānām
Locativo विदग्धबोधे vidagdhabodhe
विदग्धबोधयोः vidagdhabodhayoḥ
विदग्धबोधेषु vidagdhabodheṣu