Sanskrit tools

Sanskrit declension


Declension of विदग्धमाधव vidagdhamādhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धमाधवम् vidagdhamādhavam
विदग्धमाधवे vidagdhamādhave
विदग्धमाधवानि vidagdhamādhavāni
Vocative विदग्धमाधव vidagdhamādhava
विदग्धमाधवे vidagdhamādhave
विदग्धमाधवानि vidagdhamādhavāni
Accusative विदग्धमाधवम् vidagdhamādhavam
विदग्धमाधवे vidagdhamādhave
विदग्धमाधवानि vidagdhamādhavāni
Instrumental विदग्धमाधवेन vidagdhamādhavena
विदग्धमाधवाभ्याम् vidagdhamādhavābhyām
विदग्धमाधवैः vidagdhamādhavaiḥ
Dative विदग्धमाधवाय vidagdhamādhavāya
विदग्धमाधवाभ्याम् vidagdhamādhavābhyām
विदग्धमाधवेभ्यः vidagdhamādhavebhyaḥ
Ablative विदग्धमाधवात् vidagdhamādhavāt
विदग्धमाधवाभ्याम् vidagdhamādhavābhyām
विदग्धमाधवेभ्यः vidagdhamādhavebhyaḥ
Genitive विदग्धमाधवस्य vidagdhamādhavasya
विदग्धमाधवयोः vidagdhamādhavayoḥ
विदग्धमाधवानाम् vidagdhamādhavānām
Locative विदग्धमाधवे vidagdhamādhave
विदग्धमाधवयोः vidagdhamādhavayoḥ
विदग्धमाधवेषु vidagdhamādhaveṣu