| Singular | Dual | Plural |
Nominativo |
विदग्धमाधवम्
vidagdhamādhavam
|
विदग्धमाधवे
vidagdhamādhave
|
विदग्धमाधवानि
vidagdhamādhavāni
|
Vocativo |
विदग्धमाधव
vidagdhamādhava
|
विदग्धमाधवे
vidagdhamādhave
|
विदग्धमाधवानि
vidagdhamādhavāni
|
Acusativo |
विदग्धमाधवम्
vidagdhamādhavam
|
विदग्धमाधवे
vidagdhamādhave
|
विदग्धमाधवानि
vidagdhamādhavāni
|
Instrumental |
विदग्धमाधवेन
vidagdhamādhavena
|
विदग्धमाधवाभ्याम्
vidagdhamādhavābhyām
|
विदग्धमाधवैः
vidagdhamādhavaiḥ
|
Dativo |
विदग्धमाधवाय
vidagdhamādhavāya
|
विदग्धमाधवाभ्याम्
vidagdhamādhavābhyām
|
विदग्धमाधवेभ्यः
vidagdhamādhavebhyaḥ
|
Ablativo |
विदग्धमाधवात्
vidagdhamādhavāt
|
विदग्धमाधवाभ्याम्
vidagdhamādhavābhyām
|
विदग्धमाधवेभ्यः
vidagdhamādhavebhyaḥ
|
Genitivo |
विदग्धमाधवस्य
vidagdhamādhavasya
|
विदग्धमाधवयोः
vidagdhamādhavayoḥ
|
विदग्धमाधवानाम्
vidagdhamādhavānām
|
Locativo |
विदग्धमाधवे
vidagdhamādhave
|
विदग्धमाधवयोः
vidagdhamādhavayoḥ
|
विदग्धमाधवेषु
vidagdhamādhaveṣu
|