Sanskrit tools

Sanskrit declension


Declension of विदग्धवचना vidagdhavacanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धवचना vidagdhavacanā
विदग्धवचने vidagdhavacane
विदग्धवचनाः vidagdhavacanāḥ
Vocative विदग्धवचने vidagdhavacane
विदग्धवचने vidagdhavacane
विदग्धवचनाः vidagdhavacanāḥ
Accusative विदग्धवचनाम् vidagdhavacanām
विदग्धवचने vidagdhavacane
विदग्धवचनाः vidagdhavacanāḥ
Instrumental विदग्धवचनया vidagdhavacanayā
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनाभिः vidagdhavacanābhiḥ
Dative विदग्धवचनायै vidagdhavacanāyai
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनाभ्यः vidagdhavacanābhyaḥ
Ablative विदग्धवचनायाः vidagdhavacanāyāḥ
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनाभ्यः vidagdhavacanābhyaḥ
Genitive विदग्धवचनायाः vidagdhavacanāyāḥ
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनानाम् vidagdhavacanānām
Locative विदग्धवचनायाम् vidagdhavacanāyām
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनासु vidagdhavacanāsu