| Singular | Dual | Plural |
Nominativo |
विदग्धवचना
vidagdhavacanā
|
विदग्धवचने
vidagdhavacane
|
विदग्धवचनाः
vidagdhavacanāḥ
|
Vocativo |
विदग्धवचने
vidagdhavacane
|
विदग्धवचने
vidagdhavacane
|
विदग्धवचनाः
vidagdhavacanāḥ
|
Acusativo |
विदग्धवचनाम्
vidagdhavacanām
|
विदग्धवचने
vidagdhavacane
|
विदग्धवचनाः
vidagdhavacanāḥ
|
Instrumental |
विदग्धवचनया
vidagdhavacanayā
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनाभिः
vidagdhavacanābhiḥ
|
Dativo |
विदग्धवचनायै
vidagdhavacanāyai
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनाभ्यः
vidagdhavacanābhyaḥ
|
Ablativo |
विदग्धवचनायाः
vidagdhavacanāyāḥ
|
विदग्धवचनाभ्याम्
vidagdhavacanābhyām
|
विदग्धवचनाभ्यः
vidagdhavacanābhyaḥ
|
Genitivo |
विदग्धवचनायाः
vidagdhavacanāyāḥ
|
विदग्धवचनयोः
vidagdhavacanayoḥ
|
विदग्धवचनानाम्
vidagdhavacanānām
|
Locativo |
विदग्धवचनायाम्
vidagdhavacanāyām
|
विदग्धवचनयोः
vidagdhavacanayoḥ
|
विदग्धवचनासु
vidagdhavacanāsu
|