Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदग्धवचना vidagdhavacanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धवचना vidagdhavacanā
विदग्धवचने vidagdhavacane
विदग्धवचनाः vidagdhavacanāḥ
Vocativo विदग्धवचने vidagdhavacane
विदग्धवचने vidagdhavacane
विदग्धवचनाः vidagdhavacanāḥ
Acusativo विदग्धवचनाम् vidagdhavacanām
विदग्धवचने vidagdhavacane
विदग्धवचनाः vidagdhavacanāḥ
Instrumental विदग्धवचनया vidagdhavacanayā
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनाभिः vidagdhavacanābhiḥ
Dativo विदग्धवचनायै vidagdhavacanāyai
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनाभ्यः vidagdhavacanābhyaḥ
Ablativo विदग्धवचनायाः vidagdhavacanāyāḥ
विदग्धवचनाभ्याम् vidagdhavacanābhyām
विदग्धवचनाभ्यः vidagdhavacanābhyaḥ
Genitivo विदग्धवचनायाः vidagdhavacanāyāḥ
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनानाम् vidagdhavacanānām
Locativo विदग्धवचनायाम् vidagdhavacanāyām
विदग्धवचनयोः vidagdhavacanayoḥ
विदग्धवचनासु vidagdhavacanāsu